top of page
1.1
00:00 / 00:37
dhṛtarāṣṭra uvāca
dharma-kṣetre kuru-kṣetre
samavetā yuyutsavaḥ
māmakāḥ pāṇḍavāś caiva
kim akurvata sañjaya
dhṛtarāṣṭraḥ uvāca — King Dhṛtarāṣṭra said; dharma-kṣetre — in the place of pilgrimage; kuru-kṣetre — in the place named Kurukṣetra; samavetāḥ — assembled; yuyutsavaḥ — desiring to fight; māmakāḥ — my party (sons); pāṇḍavāḥ — the sons of Pāṇḍu; ca — and; eva — certainly; kim — what; akurvata — did they do; sañjaya — O Sañjaya.
Dhṛtarāṣṭra said: O Sañjaya, after my sons and the sons of Pāṇḍu assembled in the place of pilgrimage at Kurukṣetra, desiring to fight, what did they do?
Synonyms
Translation
. . .
धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सव: ।
मामका: पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १ ॥
bottom of page