top of page

ISKCON OF BERGEN COUNTY

in New Jersey

18.66
00:00 / 00:23

sarva-dharmān parityajya
mām ekaṁ śaraṇaṁ vraja
ahaṁ tvāṁ sarva-pāpebhyo
mokṣayiṣyāmi mā śucaḥ

ānukūlyasya saṅkalpaḥ
prātikūlyasya varjanam
rakṣiṣyatīti viśvāso
goptṛtve varaṇaṁ tathā
ātma-nikṣepa-kārpaṇye
ṣaḍ-vidhā śaraṇāgatiḥ

sarva-dharmān — all varieties of religion; parityajya — abandoning; mām — unto Me; ekam — only; śaraṇam — for surrender; vraja — go; aham — I; tvām — you; sarva — all; pāpebhyaḥ — from sinful reactions; mokṣayiṣyāmi — will deliver; mā — do not; śucaḥ — worry.

Abandon all varieties of religion and just surrender unto Me. I shall deliver you from all sinful reactions. Do not fear.

Synonyms

Translation

. . .

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा श‍ुच: ॥ ६६ ॥

bottom of page