top of page

ISKCON OF BERGEN COUNTY

in New Jersey

2.17
00:00 / 00:20

avināśi tu tad viddhi
yena sarvam idaṁ tatam
vināśam avyayasyāsya
na kaścit kartum arhati

bālāgra-śata-bhāgasya
śatadhā kalpitasya ca
bhāgo jīvaḥ sa vijñeyaḥ
sa cānantyāya kalpate

keśāgra-śata-bhāgasya
śatāṁśaḥ sādṛśātmakaḥ
jīvaḥ sūkṣma-svarūpo ’yaṁ
saṅkhyātīto hi cit-kaṇaḥ

eṣo ’ṇur ātmā cetasā veditavyo
yasmin prāṇaḥ pañcadhā saṁviveśa
prāṇaiś cittaṁ sarvam otaṁ prajānāṁ
yasmin viśuddhe vibhavaty eṣa ātmā

avināśi — imperishable; tu — but; tat — that; viddhi — know it; yena — by whom; sarvam — all of the body; idam — this; tatam — pervaded; vināśam — destruction; avyayasya — of the imperishable; asya — of it; na kaścit — no one; kartum — to do; arhati — is able.

That which pervades the entire body you should know to be indestructible. No one is able to destroy that imperishable soul.

Synonyms

Translation

. . .

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ १७ ॥

bottom of page