top of page

ISKCON OF BERGEN COUNTY

in New Jersey

10.37
00:00 / 00:20

vṛṣṇīnāṁ vāsudevo ’smi
pāṇḍavānāṁ dhanañ-jayaḥ
munīnām apy ahaṁ vyāsaḥ
kavīnām uśanā kaviḥ

vṛṣṇīnām — of the descendants of Vṛṣṇi; vāsudevaḥ — Kṛṣṇa in Dvārakā; asmi — I am; pāṇḍavānām — of the Pāṇḍavas; dhanam-jayaḥ — Arjuna; munīnām — of the sages; api — also; aham — I am; vyāsaḥ — Vyāsa, the compiler of all Vedic literature; kavīnām — of all great thinkers; uśanā — Uśanā; kaviḥ — the thinker.

Of the descendants of Vṛṣṇi I am Vāsudeva, and of the Pāṇḍavas I am Arjuna. Of the sages I am Vyāsa, and among great thinkers I am Uśanā.

Synonyms

Translation

. . .

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जय: ।
मुनीनामप्यहं व्यास: कवीनामुशना कवि: ॥ ३७ ॥

bottom of page