top of page

3.40
00:00 / 00:19
indriyāṇi mano buddhir
asyādhiṣṭhānam ucyate
etair vimohayaty eṣa
jñānam āvṛtya dehinam
yasyātma-buddhiḥ kuṇape tri-dhātuke
sva-dhīḥ kalatrādiṣu bhauma ijya-dhīḥ
yat-tīrtha-buddhiḥ salile na karhicij
janeṣv abhijñeṣu sa eva go-kharaḥ
indriyāṇi — the senses; manaḥ — the mind; buddhiḥ — the intelligence; asya — of this lust; adhiṣṭhānam — sitting place; ucyate — is called; etaiḥ — by all these; vimohayati — bewilders; eṣaḥ — this lust; jñānam — knowledge; āvṛtya — covering; dehinam — of the embodied.
The senses, the mind and the intelligence are the sitting places of this lust. Through them lust covers the real knowledge of the living entity and bewilders him.
Synonyms
Translation
. . .
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ ४० ॥
bottom of page