top of page

ISKCON OF BERGEN COUNTY

in New Jersey

4.5
00:00 / 00:25

śrī-bhagavān uvāca
bahūni me vyatītāni
janmāni tava cārjuna
tāny ahaṁ veda sarvāṇi
na tvaṁ vettha paran-tapa

advaitam acyutam anādim ananta-rūpam
ādyaṁ purāṇa-puruṣaṁ nava-yauvanaṁ ca
vedeṣu durlabham adurlabham ātma-bhaktau
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

rāmādi-mūrtiṣu kalā-niyamena tiṣṭhan
nānāvatāram akarod bhuvaneṣu kintu
kṛṣṇaḥ svayaṁ samabhavat paramaḥ pumān yo
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

śrī-bhagavān uvāca — the Personality of Godhead said; bahūni — many; me — of Mine; vyatītāni — have passed; janmāni — births; tava — of yours; ca — and also; arjuna — O Arjuna; tāni — those; aham — I; veda — do know; sarvāṇi — all; na — not; tvam — you; vettha — know; param-tapa — O subduer of the enemy.

The Personality of Godhead said: Many, many births both you and I have passed. I can remember all of them, but you cannot, O subduer of the enemy!

Synonyms

Translation

. . .

श्रीभगवानुवाच
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ५ ॥

bottom of page