top of page

ISKCON OF BERGEN COUNTY

in New Jersey

6.30
00:00 / 00:22

yo māṁ paśyati sarvatra
sarvaṁ ca mayi paśyati
tasyāhaṁ na praṇaśyāmi
sa ca me na praṇaśyati

premāñjana-cchurita-bhakti-vilocanena
santaḥ sadaiva hṛdayeṣu vilokayanti
yaṁ śyāmasundaram acintya-guṇa-svarūpaṁ
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi

yaḥ — whoever; mām — Me; paśyati — sees; sarvatra — everywhere; sarvam — everything; ca — and; mayi — in Me; paśyati — sees; tasya — for him; aham — I; na — not; praṇaśyāmi — am lost; saḥ — he; ca — also; me — to Me; na — nor; praṇaśyati — is lost.

For one who sees Me everywhere and sees everything in Me, I am never lost, nor is he ever lost to Me.

Synonyms

Translation

. . .

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ३० ॥

bottom of page