top of page

ISKCON OF BERGEN COUNTY

in New Jersey

6.31
00:00 / 00:23

sarva-bhūta-sthitaṁ yo māṁ
bhajaty ekatvam āsthitaḥ
sarvathā vartamāno ’pi
sa yogī mayi vartate

dik-kālādy-anavacchinne
kṛṣṇe ceto vidhāya ca
tan-mayo bhavati kṣipraṁ
jīvo brahmaṇi yojayet

eka eva paro viṣṇuḥ
sarva-vyāpī na saṁśayaḥ
aiśvaryād rūpam ekaṁ ca
sūrya-vat bahudheyate

sarva-bhūta-sthitam — situated in everyone’s heart; yaḥ — he who; mām — Me; bhajati — serves in devotional service; ekatvam — in oneness; āsthitaḥ — situated; sarvathā — in all respects; vartamānaḥ — being situated; api — in spite of; saḥ — he; yogī — the transcendentalist; mayi — in Me; vartate — remains.

Such a yogī, who engages in the worshipful service of the Supersoul, knowing that I and the Supersoul are one, remains always in Me in all circumstances.

Synonyms

Translation

. . .

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थित: ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ ३१ ॥

bottom of page