top of page

ISKCON OF BERGEN COUNTY

in New Jersey

7.25
00:00 / 00:20

nāhaṁ prakāśaḥ sarvasya
yoga-māyā-samāvṛtaḥ
mūḍho ’yaṁ nābhijānāti
loko mām ajam avyayam

hiraṇmayena pātreṇa
satyasyāpihitaṁ mukham
tat tvaṁ pūṣann apāvṛṇu
satya-dharmāya dṛṣṭaye

na — nor; aham — I; prakāśaḥ — manifest; sarvasya — to everyone; yoga-māyā — by internal potency; samāvṛtaḥ — covered; mūḍhaḥ — foolish; ayam — these; na — not; abhijānāti — can understand; lokaḥ — persons; mām — Me; ajam — unborn; avyayam — inexhaustible.

I am never manifest to the foolish and unintelligent. For them I am covered by My internal potency, and therefore they do not know that I am unborn and infallible.

Synonyms

Translation

. . .

नाहं प्रकाश: सर्वस्य योगमायासमावृत: ।
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ २५ ॥

bottom of page